Declension table of ?sādhuveṣā

Deva

FeminineSingularDualPlural
Nominativesādhuveṣā sādhuveṣe sādhuveṣāḥ
Vocativesādhuveṣe sādhuveṣe sādhuveṣāḥ
Accusativesādhuveṣām sādhuveṣe sādhuveṣāḥ
Instrumentalsādhuveṣayā sādhuveṣābhyām sādhuveṣābhiḥ
Dativesādhuveṣāyai sādhuveṣābhyām sādhuveṣābhyaḥ
Ablativesādhuveṣāyāḥ sādhuveṣābhyām sādhuveṣābhyaḥ
Genitivesādhuveṣāyāḥ sādhuveṣayoḥ sādhuveṣāṇām
Locativesādhuveṣāyām sādhuveṣayoḥ sādhuveṣāsu

Adverb -sādhuveṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria