Declension table of ?sādhuveṣa

Deva

NeuterSingularDualPlural
Nominativesādhuveṣam sādhuveṣe sādhuveṣāṇi
Vocativesādhuveṣa sādhuveṣe sādhuveṣāṇi
Accusativesādhuveṣam sādhuveṣe sādhuveṣāṇi
Instrumentalsādhuveṣeṇa sādhuveṣābhyām sādhuveṣaiḥ
Dativesādhuveṣāya sādhuveṣābhyām sādhuveṣebhyaḥ
Ablativesādhuveṣāt sādhuveṣābhyām sādhuveṣebhyaḥ
Genitivesādhuveṣasya sādhuveṣayoḥ sādhuveṣāṇām
Locativesādhuveṣe sādhuveṣayoḥ sādhuveṣeṣu

Compound sādhuveṣa -

Adverb -sādhuveṣam -sādhuveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria