Declension table of ?sādhuvat

Deva

NeuterSingularDualPlural
Nominativesādhuvat sādhuvantī sādhuvatī sādhuvanti
Vocativesādhuvat sādhuvantī sādhuvatī sādhuvanti
Accusativesādhuvat sādhuvantī sādhuvatī sādhuvanti
Instrumentalsādhuvatā sādhuvadbhyām sādhuvadbhiḥ
Dativesādhuvate sādhuvadbhyām sādhuvadbhyaḥ
Ablativesādhuvataḥ sādhuvadbhyām sādhuvadbhyaḥ
Genitivesādhuvataḥ sādhuvatoḥ sādhuvatām
Locativesādhuvati sādhuvatoḥ sādhuvatsu

Adverb -sādhuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria