Declension table of ?sādhuvāhinī

Deva

FeminineSingularDualPlural
Nominativesādhuvāhinī sādhuvāhinyau sādhuvāhinyaḥ
Vocativesādhuvāhini sādhuvāhinyau sādhuvāhinyaḥ
Accusativesādhuvāhinīm sādhuvāhinyau sādhuvāhinīḥ
Instrumentalsādhuvāhinyā sādhuvāhinībhyām sādhuvāhinībhiḥ
Dativesādhuvāhinyai sādhuvāhinībhyām sādhuvāhinībhyaḥ
Ablativesādhuvāhinyāḥ sādhuvāhinībhyām sādhuvāhinībhyaḥ
Genitivesādhuvāhinyāḥ sādhuvāhinyoḥ sādhuvāhinīnām
Locativesādhuvāhinyām sādhuvāhinyoḥ sādhuvāhinīṣu

Compound sādhuvāhini - sādhuvāhinī -

Adverb -sādhuvāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria