Declension table of ?sādhuvāha

Deva

MasculineSingularDualPlural
Nominativesādhuvāhaḥ sādhuvāhau sādhuvāhāḥ
Vocativesādhuvāha sādhuvāhau sādhuvāhāḥ
Accusativesādhuvāham sādhuvāhau sādhuvāhān
Instrumentalsādhuvāhena sādhuvāhābhyām sādhuvāhaiḥ sādhuvāhebhiḥ
Dativesādhuvāhāya sādhuvāhābhyām sādhuvāhebhyaḥ
Ablativesādhuvāhāt sādhuvāhābhyām sādhuvāhebhyaḥ
Genitivesādhuvāhasya sādhuvāhayoḥ sādhuvāhānām
Locativesādhuvāhe sādhuvāhayoḥ sādhuvāheṣu

Compound sādhuvāha -

Adverb -sādhuvāham -sādhuvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria