Declension table of ?sādhuvādinī

Deva

FeminineSingularDualPlural
Nominativesādhuvādinī sādhuvādinyau sādhuvādinyaḥ
Vocativesādhuvādini sādhuvādinyau sādhuvādinyaḥ
Accusativesādhuvādinīm sādhuvādinyau sādhuvādinīḥ
Instrumentalsādhuvādinyā sādhuvādinībhyām sādhuvādinībhiḥ
Dativesādhuvādinyai sādhuvādinībhyām sādhuvādinībhyaḥ
Ablativesādhuvādinyāḥ sādhuvādinībhyām sādhuvādinībhyaḥ
Genitivesādhuvādinyāḥ sādhuvādinyoḥ sādhuvādinīnām
Locativesādhuvādinyām sādhuvādinyoḥ sādhuvādinīṣu

Compound sādhuvādini - sādhuvādinī -

Adverb -sādhuvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria