Declension table of ?sādhuvādin

Deva

MasculineSingularDualPlural
Nominativesādhuvādī sādhuvādinau sādhuvādinaḥ
Vocativesādhuvādin sādhuvādinau sādhuvādinaḥ
Accusativesādhuvādinam sādhuvādinau sādhuvādinaḥ
Instrumentalsādhuvādinā sādhuvādibhyām sādhuvādibhiḥ
Dativesādhuvādine sādhuvādibhyām sādhuvādibhyaḥ
Ablativesādhuvādinaḥ sādhuvādibhyām sādhuvādibhyaḥ
Genitivesādhuvādinaḥ sādhuvādinoḥ sādhuvādinām
Locativesādhuvādini sādhuvādinoḥ sādhuvādiṣu

Compound sādhuvādi -

Adverb -sādhuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria