Declension table of ?sādhuvācakā

Deva

FeminineSingularDualPlural
Nominativesādhuvācakā sādhuvācake sādhuvācakāḥ
Vocativesādhuvācake sādhuvācake sādhuvācakāḥ
Accusativesādhuvācakām sādhuvācake sādhuvācakāḥ
Instrumentalsādhuvācakayā sādhuvācakābhyām sādhuvācakābhiḥ
Dativesādhuvācakāyai sādhuvācakābhyām sādhuvācakābhyaḥ
Ablativesādhuvācakāyāḥ sādhuvācakābhyām sādhuvācakābhyaḥ
Genitivesādhuvācakāyāḥ sādhuvācakayoḥ sādhuvācakānām
Locativesādhuvācakāyām sādhuvācakayoḥ sādhuvācakāsu

Adverb -sādhuvācakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria