Declension table of ?sādhuvācaka

Deva

MasculineSingularDualPlural
Nominativesādhuvācakaḥ sādhuvācakau sādhuvācakāḥ
Vocativesādhuvācaka sādhuvācakau sādhuvācakāḥ
Accusativesādhuvācakam sādhuvācakau sādhuvācakān
Instrumentalsādhuvācakena sādhuvācakābhyām sādhuvācakaiḥ sādhuvācakebhiḥ
Dativesādhuvācakāya sādhuvācakābhyām sādhuvācakebhyaḥ
Ablativesādhuvācakāt sādhuvācakābhyām sādhuvācakebhyaḥ
Genitivesādhuvācakasya sādhuvācakayoḥ sādhuvācakānām
Locativesādhuvācake sādhuvācakayoḥ sādhuvācakeṣu

Compound sādhuvācaka -

Adverb -sādhuvācakam -sādhuvācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria