Declension table of ?sādhuvṛttitā

Deva

FeminineSingularDualPlural
Nominativesādhuvṛttitā sādhuvṛttite sādhuvṛttitāḥ
Vocativesādhuvṛttite sādhuvṛttite sādhuvṛttitāḥ
Accusativesādhuvṛttitām sādhuvṛttite sādhuvṛttitāḥ
Instrumentalsādhuvṛttitayā sādhuvṛttitābhyām sādhuvṛttitābhiḥ
Dativesādhuvṛttitāyai sādhuvṛttitābhyām sādhuvṛttitābhyaḥ
Ablativesādhuvṛttitāyāḥ sādhuvṛttitābhyām sādhuvṛttitābhyaḥ
Genitivesādhuvṛttitāyāḥ sādhuvṛttitayoḥ sādhuvṛttitānām
Locativesādhuvṛttitāyām sādhuvṛttitayoḥ sādhuvṛttitāsu

Adverb -sādhuvṛttitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria