Declension table of ?sādhuvṛtti

Deva

MasculineSingularDualPlural
Nominativesādhuvṛttiḥ sādhuvṛttī sādhuvṛttayaḥ
Vocativesādhuvṛtte sādhuvṛttī sādhuvṛttayaḥ
Accusativesādhuvṛttim sādhuvṛttī sādhuvṛttīn
Instrumentalsādhuvṛttinā sādhuvṛttibhyām sādhuvṛttibhiḥ
Dativesādhuvṛttaye sādhuvṛttibhyām sādhuvṛttibhyaḥ
Ablativesādhuvṛtteḥ sādhuvṛttibhyām sādhuvṛttibhyaḥ
Genitivesādhuvṛtteḥ sādhuvṛttyoḥ sādhuvṛttīnām
Locativesādhuvṛttau sādhuvṛttyoḥ sādhuvṛttiṣu

Compound sādhuvṛtti -

Adverb -sādhuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria