Declension table of ?sādhuvṛtti

Deva

FeminineSingularDualPlural
Nominativesādhuvṛttiḥ sādhuvṛttī sādhuvṛttayaḥ
Vocativesādhuvṛtte sādhuvṛttī sādhuvṛttayaḥ
Accusativesādhuvṛttim sādhuvṛttī sādhuvṛttīḥ
Instrumentalsādhuvṛttyā sādhuvṛttibhyām sādhuvṛttibhiḥ
Dativesādhuvṛttyai sādhuvṛttaye sādhuvṛttibhyām sādhuvṛttibhyaḥ
Ablativesādhuvṛttyāḥ sādhuvṛtteḥ sādhuvṛttibhyām sādhuvṛttibhyaḥ
Genitivesādhuvṛttyāḥ sādhuvṛtteḥ sādhuvṛttyoḥ sādhuvṛttīnām
Locativesādhuvṛttyām sādhuvṛttau sādhuvṛttyoḥ sādhuvṛttiṣu

Compound sādhuvṛtti -

Adverb -sādhuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria