Declension table of ?sādhuvṛttā

Deva

FeminineSingularDualPlural
Nominativesādhuvṛttā sādhuvṛtte sādhuvṛttāḥ
Vocativesādhuvṛtte sādhuvṛtte sādhuvṛttāḥ
Accusativesādhuvṛttām sādhuvṛtte sādhuvṛttāḥ
Instrumentalsādhuvṛttayā sādhuvṛttābhyām sādhuvṛttābhiḥ
Dativesādhuvṛttāyai sādhuvṛttābhyām sādhuvṛttābhyaḥ
Ablativesādhuvṛttāyāḥ sādhuvṛttābhyām sādhuvṛttābhyaḥ
Genitivesādhuvṛttāyāḥ sādhuvṛttayoḥ sādhuvṛttānām
Locativesādhuvṛttāyām sādhuvṛttayoḥ sādhuvṛttāsu

Adverb -sādhuvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria