Declension table of ?sādhuvṛkṣa

Deva

MasculineSingularDualPlural
Nominativesādhuvṛkṣaḥ sādhuvṛkṣau sādhuvṛkṣāḥ
Vocativesādhuvṛkṣa sādhuvṛkṣau sādhuvṛkṣāḥ
Accusativesādhuvṛkṣam sādhuvṛkṣau sādhuvṛkṣān
Instrumentalsādhuvṛkṣeṇa sādhuvṛkṣābhyām sādhuvṛkṣaiḥ sādhuvṛkṣebhiḥ
Dativesādhuvṛkṣāya sādhuvṛkṣābhyām sādhuvṛkṣebhyaḥ
Ablativesādhuvṛkṣāt sādhuvṛkṣābhyām sādhuvṛkṣebhyaḥ
Genitivesādhuvṛkṣasya sādhuvṛkṣayoḥ sādhuvṛkṣāṇām
Locativesādhuvṛkṣe sādhuvṛkṣayoḥ sādhuvṛkṣeṣu

Compound sādhuvṛkṣa -

Adverb -sādhuvṛkṣam -sādhuvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria