Declension table of ?sādhūkta

Deva

NeuterSingularDualPlural
Nominativesādhūktam sādhūkte sādhūktāni
Vocativesādhūkta sādhūkte sādhūktāni
Accusativesādhūktam sādhūkte sādhūktāni
Instrumentalsādhūktena sādhūktābhyām sādhūktaiḥ
Dativesādhūktāya sādhūktābhyām sādhūktebhyaḥ
Ablativesādhūktāt sādhūktābhyām sādhūktebhyaḥ
Genitivesādhūktasya sādhūktayoḥ sādhūktānām
Locativesādhūkte sādhūktayoḥ sādhūkteṣu

Compound sādhūkta -

Adverb -sādhūktam -sādhūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria