Declension table of ?sādhūkta

Deva

MasculineSingularDualPlural
Nominativesādhūktaḥ sādhūktau sādhūktāḥ
Vocativesādhūkta sādhūktau sādhūktāḥ
Accusativesādhūktam sādhūktau sādhūktān
Instrumentalsādhūktena sādhūktābhyām sādhūktaiḥ sādhūktebhiḥ
Dativesādhūktāya sādhūktābhyām sādhūktebhyaḥ
Ablativesādhūktāt sādhūktābhyām sādhūktebhyaḥ
Genitivesādhūktasya sādhūktayoḥ sādhūktānām
Locativesādhūkte sādhūktayoḥ sādhūkteṣu

Compound sādhūkta -

Adverb -sādhūktam -sādhūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria