Declension table of sādhutara

Deva

NeuterSingularDualPlural
Nominativesādhutaram sādhutare sādhutarāṇi
Vocativesādhutara sādhutare sādhutarāṇi
Accusativesādhutaram sādhutare sādhutarāṇi
Instrumentalsādhutareṇa sādhutarābhyām sādhutaraiḥ
Dativesādhutarāya sādhutarābhyām sādhutarebhyaḥ
Ablativesādhutarāt sādhutarābhyām sādhutarebhyaḥ
Genitivesādhutarasya sādhutarayoḥ sādhutarāṇām
Locativesādhutare sādhutarayoḥ sādhutareṣu

Compound sādhutara -

Adverb -sādhutaram -sādhutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria