Declension table of sādhutara

Deva

MasculineSingularDualPlural
Nominativesādhutaraḥ sādhutarau sādhutarāḥ
Vocativesādhutara sādhutarau sādhutarāḥ
Accusativesādhutaram sādhutarau sādhutarān
Instrumentalsādhutareṇa sādhutarābhyām sādhutaraiḥ sādhutarebhiḥ
Dativesādhutarāya sādhutarābhyām sādhutarebhyaḥ
Ablativesādhutarāt sādhutarābhyām sādhutarebhyaḥ
Genitivesādhutarasya sādhutarayoḥ sādhutarāṇām
Locativesādhutare sādhutarayoḥ sādhutareṣu

Compound sādhutara -

Adverb -sādhutaram -sādhutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria