Declension table of sādhutama

Deva

NeuterSingularDualPlural
Nominativesādhutamam sādhutame sādhutamāni
Vocativesādhutama sādhutame sādhutamāni
Accusativesādhutamam sādhutame sādhutamāni
Instrumentalsādhutamena sādhutamābhyām sādhutamaiḥ
Dativesādhutamāya sādhutamābhyām sādhutamebhyaḥ
Ablativesādhutamāt sādhutamābhyām sādhutamebhyaḥ
Genitivesādhutamasya sādhutamayoḥ sādhutamānām
Locativesādhutame sādhutamayoḥ sādhutameṣu

Compound sādhutama -

Adverb -sādhutamam -sādhutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria