Declension table of ?sādhusiddhā

Deva

FeminineSingularDualPlural
Nominativesādhusiddhā sādhusiddhe sādhusiddhāḥ
Vocativesādhusiddhe sādhusiddhe sādhusiddhāḥ
Accusativesādhusiddhām sādhusiddhe sādhusiddhāḥ
Instrumentalsādhusiddhayā sādhusiddhābhyām sādhusiddhābhiḥ
Dativesādhusiddhāyai sādhusiddhābhyām sādhusiddhābhyaḥ
Ablativesādhusiddhāyāḥ sādhusiddhābhyām sādhusiddhābhyaḥ
Genitivesādhusiddhāyāḥ sādhusiddhayoḥ sādhusiddhānām
Locativesādhusiddhāyām sādhusiddhayoḥ sādhusiddhāsu

Adverb -sādhusiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria