Declension table of ?sādhusiddha

Deva

NeuterSingularDualPlural
Nominativesādhusiddham sādhusiddhe sādhusiddhāni
Vocativesādhusiddha sādhusiddhe sādhusiddhāni
Accusativesādhusiddham sādhusiddhe sādhusiddhāni
Instrumentalsādhusiddhena sādhusiddhābhyām sādhusiddhaiḥ
Dativesādhusiddhāya sādhusiddhābhyām sādhusiddhebhyaḥ
Ablativesādhusiddhāt sādhusiddhābhyām sādhusiddhebhyaḥ
Genitivesādhusiddhasya sādhusiddhayoḥ sādhusiddhānām
Locativesādhusiddhe sādhusiddhayoḥ sādhusiddheṣu

Compound sādhusiddha -

Adverb -sādhusiddham -sādhusiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria