Declension table of ?sādhusiddha

Deva

MasculineSingularDualPlural
Nominativesādhusiddhaḥ sādhusiddhau sādhusiddhāḥ
Vocativesādhusiddha sādhusiddhau sādhusiddhāḥ
Accusativesādhusiddham sādhusiddhau sādhusiddhān
Instrumentalsādhusiddhena sādhusiddhābhyām sādhusiddhaiḥ sādhusiddhebhiḥ
Dativesādhusiddhāya sādhusiddhābhyām sādhusiddhebhyaḥ
Ablativesādhusiddhāt sādhusiddhābhyām sādhusiddhebhyaḥ
Genitivesādhusiddhasya sādhusiddhayoḥ sādhusiddhānām
Locativesādhusiddhe sādhusiddhayoḥ sādhusiddheṣu

Compound sādhusiddha -

Adverb -sādhusiddham -sādhusiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria