Declension table of ?sādhusammatā

Deva

FeminineSingularDualPlural
Nominativesādhusammatā sādhusammate sādhusammatāḥ
Vocativesādhusammate sādhusammate sādhusammatāḥ
Accusativesādhusammatām sādhusammate sādhusammatāḥ
Instrumentalsādhusammatayā sādhusammatābhyām sādhusammatābhiḥ
Dativesādhusammatāyai sādhusammatābhyām sādhusammatābhyaḥ
Ablativesādhusammatāyāḥ sādhusammatābhyām sādhusammatābhyaḥ
Genitivesādhusammatāyāḥ sādhusammatayoḥ sādhusammatānām
Locativesādhusammatāyām sādhusammatayoḥ sādhusammatāsu

Adverb -sādhusammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria