Declension table of ?sādhusammata

Deva

MasculineSingularDualPlural
Nominativesādhusammataḥ sādhusammatau sādhusammatāḥ
Vocativesādhusammata sādhusammatau sādhusammatāḥ
Accusativesādhusammatam sādhusammatau sādhusammatān
Instrumentalsādhusammatena sādhusammatābhyām sādhusammataiḥ sādhusammatebhiḥ
Dativesādhusammatāya sādhusammatābhyām sādhusammatebhyaḥ
Ablativesādhusammatāt sādhusammatābhyām sādhusammatebhyaḥ
Genitivesādhusammatasya sādhusammatayoḥ sādhusammatānām
Locativesādhusammate sādhusammatayoḥ sādhusammateṣu

Compound sādhusammata -

Adverb -sādhusammatam -sādhusammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria