Declension table of ?sādhusamakṣarūpa

Deva

MasculineSingularDualPlural
Nominativesādhusamakṣarūpaḥ sādhusamakṣarūpau sādhusamakṣarūpāḥ
Vocativesādhusamakṣarūpa sādhusamakṣarūpau sādhusamakṣarūpāḥ
Accusativesādhusamakṣarūpam sādhusamakṣarūpau sādhusamakṣarūpān
Instrumentalsādhusamakṣarūpeṇa sādhusamakṣarūpābhyām sādhusamakṣarūpaiḥ sādhusamakṣarūpebhiḥ
Dativesādhusamakṣarūpāya sādhusamakṣarūpābhyām sādhusamakṣarūpebhyaḥ
Ablativesādhusamakṣarūpāt sādhusamakṣarūpābhyām sādhusamakṣarūpebhyaḥ
Genitivesādhusamakṣarūpasya sādhusamakṣarūpayoḥ sādhusamakṣarūpāṇām
Locativesādhusamakṣarūpe sādhusamakṣarūpayoḥ sādhusamakṣarūpeṣu

Compound sādhusamakṣarūpa -

Adverb -sādhusamakṣarūpam -sādhusamakṣarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria