Declension table of ?sādhusamācārā

Deva

FeminineSingularDualPlural
Nominativesādhusamācārā sādhusamācāre sādhusamācārāḥ
Vocativesādhusamācāre sādhusamācāre sādhusamācārāḥ
Accusativesādhusamācārām sādhusamācāre sādhusamācārāḥ
Instrumentalsādhusamācārayā sādhusamācārābhyām sādhusamācārābhiḥ
Dativesādhusamācārāyai sādhusamācārābhyām sādhusamācārābhyaḥ
Ablativesādhusamācārāyāḥ sādhusamācārābhyām sādhusamācārābhyaḥ
Genitivesādhusamācārāyāḥ sādhusamācārayoḥ sādhusamācārāṇām
Locativesādhusamācārāyām sādhusamācārayoḥ sādhusamācārāsu

Adverb -sādhusamācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria