Declension table of ?sādhusamācāra

Deva

NeuterSingularDualPlural
Nominativesādhusamācāram sādhusamācāre sādhusamācārāṇi
Vocativesādhusamācāra sādhusamācāre sādhusamācārāṇi
Accusativesādhusamācāram sādhusamācāre sādhusamācārāṇi
Instrumentalsādhusamācāreṇa sādhusamācārābhyām sādhusamācāraiḥ
Dativesādhusamācārāya sādhusamācārābhyām sādhusamācārebhyaḥ
Ablativesādhusamācārāt sādhusamācārābhyām sādhusamācārebhyaḥ
Genitivesādhusamācārasya sādhusamācārayoḥ sādhusamācārāṇām
Locativesādhusamācāre sādhusamācārayoḥ sādhusamācāreṣu

Compound sādhusamācāra -

Adverb -sādhusamācāram -sādhusamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria