Declension table of ?sādhusamācāra

Deva

MasculineSingularDualPlural
Nominativesādhusamācāraḥ sādhusamācārau sādhusamācārāḥ
Vocativesādhusamācāra sādhusamācārau sādhusamācārāḥ
Accusativesādhusamācāram sādhusamācārau sādhusamācārān
Instrumentalsādhusamācāreṇa sādhusamācārābhyām sādhusamācāraiḥ sādhusamācārebhiḥ
Dativesādhusamācārāya sādhusamācārābhyām sādhusamācārebhyaḥ
Ablativesādhusamācārāt sādhusamācārābhyām sādhusamācārebhyaḥ
Genitivesādhusamācārasya sādhusamācārayoḥ sādhusamācārāṇām
Locativesādhusamācāre sādhusamācārayoḥ sādhusamācāreṣu

Compound sādhusamācāra -

Adverb -sādhusamācāram -sādhusamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria