Declension table of ?sādhusaṃskṛta

Deva

NeuterSingularDualPlural
Nominativesādhusaṃskṛtam sādhusaṃskṛte sādhusaṃskṛtāni
Vocativesādhusaṃskṛta sādhusaṃskṛte sādhusaṃskṛtāni
Accusativesādhusaṃskṛtam sādhusaṃskṛte sādhusaṃskṛtāni
Instrumentalsādhusaṃskṛtena sādhusaṃskṛtābhyām sādhusaṃskṛtaiḥ
Dativesādhusaṃskṛtāya sādhusaṃskṛtābhyām sādhusaṃskṛtebhyaḥ
Ablativesādhusaṃskṛtāt sādhusaṃskṛtābhyām sādhusaṃskṛtebhyaḥ
Genitivesādhusaṃskṛtasya sādhusaṃskṛtayoḥ sādhusaṃskṛtānām
Locativesādhusaṃskṛte sādhusaṃskṛtayoḥ sādhusaṃskṛteṣu

Compound sādhusaṃskṛta -

Adverb -sādhusaṃskṛtam -sādhusaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria