Declension table of ?sādhusaṃsarga

Deva

MasculineSingularDualPlural
Nominativesādhusaṃsargaḥ sādhusaṃsargau sādhusaṃsargāḥ
Vocativesādhusaṃsarga sādhusaṃsargau sādhusaṃsargāḥ
Accusativesādhusaṃsargam sādhusaṃsargau sādhusaṃsargān
Instrumentalsādhusaṃsargeṇa sādhusaṃsargābhyām sādhusaṃsargaiḥ sādhusaṃsargebhiḥ
Dativesādhusaṃsargāya sādhusaṃsargābhyām sādhusaṃsargebhyaḥ
Ablativesādhusaṃsargāt sādhusaṃsargābhyām sādhusaṃsargebhyaḥ
Genitivesādhusaṃsargasya sādhusaṃsargayoḥ sādhusaṃsargāṇām
Locativesādhusaṃsarge sādhusaṃsargayoḥ sādhusaṃsargeṣu

Compound sādhusaṃsarga -

Adverb -sādhusaṃsargam -sādhusaṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria