Declension table of ?sādhuratnasūri

Deva

MasculineSingularDualPlural
Nominativesādhuratnasūriḥ sādhuratnasūrī sādhuratnasūrayaḥ
Vocativesādhuratnasūre sādhuratnasūrī sādhuratnasūrayaḥ
Accusativesādhuratnasūrim sādhuratnasūrī sādhuratnasūrīn
Instrumentalsādhuratnasūriṇā sādhuratnasūribhyām sādhuratnasūribhiḥ
Dativesādhuratnasūraye sādhuratnasūribhyām sādhuratnasūribhyaḥ
Ablativesādhuratnasūreḥ sādhuratnasūribhyām sādhuratnasūribhyaḥ
Genitivesādhuratnasūreḥ sādhuratnasūryoḥ sādhuratnasūrīṇām
Locativesādhuratnasūrau sādhuratnasūryoḥ sādhuratnasūriṣu

Compound sādhuratnasūri -

Adverb -sādhuratnasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria