Declension table of ?sādhurandhinī

Deva

FeminineSingularDualPlural
Nominativesādhurandhinī sādhurandhinyau sādhurandhinyaḥ
Vocativesādhurandhini sādhurandhinyau sādhurandhinyaḥ
Accusativesādhurandhinīm sādhurandhinyau sādhurandhinīḥ
Instrumentalsādhurandhinyā sādhurandhinībhyām sādhurandhinībhiḥ
Dativesādhurandhinyai sādhurandhinībhyām sādhurandhinībhyaḥ
Ablativesādhurandhinyāḥ sādhurandhinībhyām sādhurandhinībhyaḥ
Genitivesādhurandhinyāḥ sādhurandhinyoḥ sādhurandhinīnām
Locativesādhurandhinyām sādhurandhinyoḥ sādhurandhinīṣu

Compound sādhurandhini - sādhurandhinī -

Adverb -sādhurandhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria