Declension table of ?sādhupuṣpa

Deva

NeuterSingularDualPlural
Nominativesādhupuṣpam sādhupuṣpe sādhupuṣpāṇi
Vocativesādhupuṣpa sādhupuṣpe sādhupuṣpāṇi
Accusativesādhupuṣpam sādhupuṣpe sādhupuṣpāṇi
Instrumentalsādhupuṣpeṇa sādhupuṣpābhyām sādhupuṣpaiḥ
Dativesādhupuṣpāya sādhupuṣpābhyām sādhupuṣpebhyaḥ
Ablativesādhupuṣpāt sādhupuṣpābhyām sādhupuṣpebhyaḥ
Genitivesādhupuṣpasya sādhupuṣpayoḥ sādhupuṣpāṇām
Locativesādhupuṣpe sādhupuṣpayoḥ sādhupuṣpeṣu

Compound sādhupuṣpa -

Adverb -sādhupuṣpam -sādhupuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria