Declension table of ?sādhuphalā

Deva

FeminineSingularDualPlural
Nominativesādhuphalā sādhuphale sādhuphalāḥ
Vocativesādhuphale sādhuphale sādhuphalāḥ
Accusativesādhuphalām sādhuphale sādhuphalāḥ
Instrumentalsādhuphalayā sādhuphalābhyām sādhuphalābhiḥ
Dativesādhuphalāyai sādhuphalābhyām sādhuphalābhyaḥ
Ablativesādhuphalāyāḥ sādhuphalābhyām sādhuphalābhyaḥ
Genitivesādhuphalāyāḥ sādhuphalayoḥ sādhuphalānām
Locativesādhuphalāyām sādhuphalayoḥ sādhuphalāsu

Adverb -sādhuphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria