Declension table of ?sādhupadavī

Deva

FeminineSingularDualPlural
Nominativesādhupadavī sādhupadavyau sādhupadavyaḥ
Vocativesādhupadavi sādhupadavyau sādhupadavyaḥ
Accusativesādhupadavīm sādhupadavyau sādhupadavīḥ
Instrumentalsādhupadavyā sādhupadavībhyām sādhupadavībhiḥ
Dativesādhupadavyai sādhupadavībhyām sādhupadavībhyaḥ
Ablativesādhupadavyāḥ sādhupadavībhyām sādhupadavībhyaḥ
Genitivesādhupadavyāḥ sādhupadavyoḥ sādhupadavīnām
Locativesādhupadavyām sādhupadavyoḥ sādhupadavīṣu

Compound sādhupadavi - sādhupadavī -

Adverb -sādhupadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria