Declension table of ?sādhunigrahā

Deva

FeminineSingularDualPlural
Nominativesādhunigrahā sādhunigrahe sādhunigrahāḥ
Vocativesādhunigrahe sādhunigrahe sādhunigrahāḥ
Accusativesādhunigrahām sādhunigrahe sādhunigrahāḥ
Instrumentalsādhunigrahayā sādhunigrahābhyām sādhunigrahābhiḥ
Dativesādhunigrahāyai sādhunigrahābhyām sādhunigrahābhyaḥ
Ablativesādhunigrahāyāḥ sādhunigrahābhyām sādhunigrahābhyaḥ
Genitivesādhunigrahāyāḥ sādhunigrahayoḥ sādhunigrahāṇām
Locativesādhunigrahāyām sādhunigrahayoḥ sādhunigrahāsu

Adverb -sādhunigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria