Declension table of ?sādhunigraha

Deva

MasculineSingularDualPlural
Nominativesādhunigrahaḥ sādhunigrahau sādhunigrahāḥ
Vocativesādhunigraha sādhunigrahau sādhunigrahāḥ
Accusativesādhunigraham sādhunigrahau sādhunigrahān
Instrumentalsādhunigraheṇa sādhunigrahābhyām sādhunigrahaiḥ sādhunigrahebhiḥ
Dativesādhunigrahāya sādhunigrahābhyām sādhunigrahebhyaḥ
Ablativesādhunigrahāt sādhunigrahābhyām sādhunigrahebhyaḥ
Genitivesādhunigrahasya sādhunigrahayoḥ sādhunigrahāṇām
Locativesādhunigrahe sādhunigrahayoḥ sādhunigraheṣu

Compound sādhunigraha -

Adverb -sādhunigraham -sādhunigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria