Declension table of ?sādhumatā

Deva

FeminineSingularDualPlural
Nominativesādhumatā sādhumate sādhumatāḥ
Vocativesādhumate sādhumate sādhumatāḥ
Accusativesādhumatām sādhumate sādhumatāḥ
Instrumentalsādhumatayā sādhumatābhyām sādhumatābhiḥ
Dativesādhumatāyai sādhumatābhyām sādhumatābhyaḥ
Ablativesādhumatāyāḥ sādhumatābhyām sādhumatābhyaḥ
Genitivesādhumatāyāḥ sādhumatayoḥ sādhumatānām
Locativesādhumatāyām sādhumatayoḥ sādhumatāsu

Adverb -sādhumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria