Declension table of sādhumata

Deva

MasculineSingularDualPlural
Nominativesādhumataḥ sādhumatau sādhumatāḥ
Vocativesādhumata sādhumatau sādhumatāḥ
Accusativesādhumatam sādhumatau sādhumatān
Instrumentalsādhumatena sādhumatābhyām sādhumataiḥ sādhumatebhiḥ
Dativesādhumatāya sādhumatābhyām sādhumatebhyaḥ
Ablativesādhumatāt sādhumatābhyām sādhumatebhyaḥ
Genitivesādhumatasya sādhumatayoḥ sādhumatānām
Locativesādhumate sādhumatayoḥ sādhumateṣu

Compound sādhumata -

Adverb -sādhumatam -sādhumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria