Declension table of ?sādhumat

Deva

NeuterSingularDualPlural
Nominativesādhumat sādhumantī sādhumatī sādhumanti
Vocativesādhumat sādhumantī sādhumatī sādhumanti
Accusativesādhumat sādhumantī sādhumatī sādhumanti
Instrumentalsādhumatā sādhumadbhyām sādhumadbhiḥ
Dativesādhumate sādhumadbhyām sādhumadbhyaḥ
Ablativesādhumataḥ sādhumadbhyām sādhumadbhyaḥ
Genitivesādhumataḥ sādhumatoḥ sādhumatām
Locativesādhumati sādhumatoḥ sādhumatsu

Adverb -sādhumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria