Declension table of ?sādhumat

Deva

MasculineSingularDualPlural
Nominativesādhumān sādhumantau sādhumantaḥ
Vocativesādhuman sādhumantau sādhumantaḥ
Accusativesādhumantam sādhumantau sādhumataḥ
Instrumentalsādhumatā sādhumadbhyām sādhumadbhiḥ
Dativesādhumate sādhumadbhyām sādhumadbhyaḥ
Ablativesādhumataḥ sādhumadbhyām sādhumadbhyaḥ
Genitivesādhumataḥ sādhumatoḥ sādhumatām
Locativesādhumati sādhumatoḥ sādhumatsu

Compound sādhumat -

Adverb -sādhumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria