Declension table of ?sādhukīrti

Deva

MasculineSingularDualPlural
Nominativesādhukīrtiḥ sādhukīrtī sādhukīrtayaḥ
Vocativesādhukīrte sādhukīrtī sādhukīrtayaḥ
Accusativesādhukīrtim sādhukīrtī sādhukīrtīn
Instrumentalsādhukīrtinā sādhukīrtibhyām sādhukīrtibhiḥ
Dativesādhukīrtaye sādhukīrtibhyām sādhukīrtibhyaḥ
Ablativesādhukīrteḥ sādhukīrtibhyām sādhukīrtibhyaḥ
Genitivesādhukīrteḥ sādhukīrtyoḥ sādhukīrtīnām
Locativesādhukīrtau sādhukīrtyoḥ sādhukīrtiṣu

Compound sādhukīrti -

Adverb -sādhukīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria