Declension table of ?sādhukarmaṇā

Deva

FeminineSingularDualPlural
Nominativesādhukarmaṇā sādhukarmaṇe sādhukarmaṇāḥ
Vocativesādhukarmaṇe sādhukarmaṇe sādhukarmaṇāḥ
Accusativesādhukarmaṇām sādhukarmaṇe sādhukarmaṇāḥ
Instrumentalsādhukarmaṇayā sādhukarmaṇābhyām sādhukarmaṇābhiḥ
Dativesādhukarmaṇāyai sādhukarmaṇābhyām sādhukarmaṇābhyaḥ
Ablativesādhukarmaṇāyāḥ sādhukarmaṇābhyām sādhukarmaṇābhyaḥ
Genitivesādhukarmaṇāyāḥ sādhukarmaṇayoḥ sādhukarmaṇānām
Locativesādhukarmaṇāyām sādhukarmaṇayoḥ sādhukarmaṇāsu

Adverb -sādhukarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria