Declension table of ?sādhukṛta

Deva

NeuterSingularDualPlural
Nominativesādhukṛtam sādhukṛte sādhukṛtāni
Vocativesādhukṛta sādhukṛte sādhukṛtāni
Accusativesādhukṛtam sādhukṛte sādhukṛtāni
Instrumentalsādhukṛtena sādhukṛtābhyām sādhukṛtaiḥ
Dativesādhukṛtāya sādhukṛtābhyām sādhukṛtebhyaḥ
Ablativesādhukṛtāt sādhukṛtābhyām sādhukṛtebhyaḥ
Genitivesādhukṛtasya sādhukṛtayoḥ sādhukṛtānām
Locativesādhukṛte sādhukṛtayoḥ sādhukṛteṣu

Compound sādhukṛta -

Adverb -sādhukṛtam -sādhukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria