Declension table of ?sādhukṛta

Deva

MasculineSingularDualPlural
Nominativesādhukṛtaḥ sādhukṛtau sādhukṛtāḥ
Vocativesādhukṛta sādhukṛtau sādhukṛtāḥ
Accusativesādhukṛtam sādhukṛtau sādhukṛtān
Instrumentalsādhukṛtena sādhukṛtābhyām sādhukṛtaiḥ sādhukṛtebhiḥ
Dativesādhukṛtāya sādhukṛtābhyām sādhukṛtebhyaḥ
Ablativesādhukṛtāt sādhukṛtābhyām sādhukṛtebhyaḥ
Genitivesādhukṛtasya sādhukṛtayoḥ sādhukṛtānām
Locativesādhukṛte sādhukṛtayoḥ sādhukṛteṣu

Compound sādhukṛta -

Adverb -sādhukṛtam -sādhukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria