Declension table of ?sādhukṛt

Deva

NeuterSingularDualPlural
Nominativesādhukṛt sādhukṛtī sādhukṛnti
Vocativesādhukṛt sādhukṛtī sādhukṛnti
Accusativesādhukṛt sādhukṛtī sādhukṛnti
Instrumentalsādhukṛtā sādhukṛdbhyām sādhukṛdbhiḥ
Dativesādhukṛte sādhukṛdbhyām sādhukṛdbhyaḥ
Ablativesādhukṛtaḥ sādhukṛdbhyām sādhukṛdbhyaḥ
Genitivesādhukṛtaḥ sādhukṛtoḥ sādhukṛtām
Locativesādhukṛti sādhukṛtoḥ sādhukṛtsu

Compound sādhukṛt -

Adverb -sādhukṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria