Declension table of ?sādhujātā

Deva

FeminineSingularDualPlural
Nominativesādhujātā sādhujāte sādhujātāḥ
Vocativesādhujāte sādhujāte sādhujātāḥ
Accusativesādhujātām sādhujāte sādhujātāḥ
Instrumentalsādhujātayā sādhujātābhyām sādhujātābhiḥ
Dativesādhujātāyai sādhujātābhyām sādhujātābhyaḥ
Ablativesādhujātāyāḥ sādhujātābhyām sādhujātābhyaḥ
Genitivesādhujātāyāḥ sādhujātayoḥ sādhujātānām
Locativesādhujātāyām sādhujātayoḥ sādhujātāsu

Adverb -sādhujātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria