Declension table of ?sādhujāta

Deva

NeuterSingularDualPlural
Nominativesādhujātam sādhujāte sādhujātāni
Vocativesādhujāta sādhujāte sādhujātāni
Accusativesādhujātam sādhujāte sādhujātāni
Instrumentalsādhujātena sādhujātābhyām sādhujātaiḥ
Dativesādhujātāya sādhujātābhyām sādhujātebhyaḥ
Ablativesādhujātāt sādhujātābhyām sādhujātebhyaḥ
Genitivesādhujātasya sādhujātayoḥ sādhujātānām
Locativesādhujāte sādhujātayoḥ sādhujāteṣu

Compound sādhujāta -

Adverb -sādhujātam -sādhujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria