Declension table of ?sādhujā

Deva

FeminineSingularDualPlural
Nominativesādhujā sādhuje sādhujāḥ
Vocativesādhuje sādhuje sādhujāḥ
Accusativesādhujām sādhuje sādhujāḥ
Instrumentalsādhujayā sādhujābhyām sādhujābhiḥ
Dativesādhujāyai sādhujābhyām sādhujābhyaḥ
Ablativesādhujāyāḥ sādhujābhyām sādhujābhyaḥ
Genitivesādhujāyāḥ sādhujayoḥ sādhujānām
Locativesādhujāyām sādhujayoḥ sādhujāsu

Adverb -sādhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria