Declension table of ?sādhugata

Deva

MasculineSingularDualPlural
Nominativesādhugataḥ sādhugatau sādhugatāḥ
Vocativesādhugata sādhugatau sādhugatāḥ
Accusativesādhugatam sādhugatau sādhugatān
Instrumentalsādhugatena sādhugatābhyām sādhugataiḥ sādhugatebhiḥ
Dativesādhugatāya sādhugatābhyām sādhugatebhyaḥ
Ablativesādhugatāt sādhugatābhyām sādhugatebhyaḥ
Genitivesādhugatasya sādhugatayoḥ sādhugatānām
Locativesādhugate sādhugatayoḥ sādhugateṣu

Compound sādhugata -

Adverb -sādhugatam -sādhugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria